Declension table of ?śubhrayāvan

Deva

NeuterSingularDualPlural
Nominativeśubhrayāva śubhrayāvṇī śubhrayāvaṇī śubhrayāvāṇi
Vocativeśubhrayāvan śubhrayāva śubhrayāvṇī śubhrayāvaṇī śubhrayāvāṇi
Accusativeśubhrayāva śubhrayāvṇī śubhrayāvaṇī śubhrayāvāṇi
Instrumentalśubhrayāvṇā śubhrayāvabhyām śubhrayāvabhiḥ
Dativeśubhrayāvṇe śubhrayāvabhyām śubhrayāvabhyaḥ
Ablativeśubhrayāvṇaḥ śubhrayāvabhyām śubhrayāvabhyaḥ
Genitiveśubhrayāvṇaḥ śubhrayāvṇoḥ śubhrayāvṇām
Locativeśubhrayāvṇi śubhrayāvaṇi śubhrayāvṇoḥ śubhrayāvasu

Compound śubhrayāva -

Adverb -śubhrayāva -śubhrayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria