Declension table of ?śubhraraśmi

Deva

MasculineSingularDualPlural
Nominativeśubhraraśmiḥ śubhraraśmī śubhraraśmayaḥ
Vocativeśubhraraśme śubhraraśmī śubhraraśmayaḥ
Accusativeśubhraraśmim śubhraraśmī śubhraraśmīn
Instrumentalśubhraraśminā śubhraraśmibhyām śubhraraśmibhiḥ
Dativeśubhraraśmaye śubhraraśmibhyām śubhraraśmibhyaḥ
Ablativeśubhraraśmeḥ śubhraraśmibhyām śubhraraśmibhyaḥ
Genitiveśubhraraśmeḥ śubhraraśmyoḥ śubhraraśmīnām
Locativeśubhraraśmau śubhraraśmyoḥ śubhraraśmiṣu

Compound śubhraraśmi -

Adverb -śubhraraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria