Declension table of ?śubhrabhānu

Deva

MasculineSingularDualPlural
Nominativeśubhrabhānuḥ śubhrabhānū śubhrabhānavaḥ
Vocativeśubhrabhāno śubhrabhānū śubhrabhānavaḥ
Accusativeśubhrabhānum śubhrabhānū śubhrabhānūn
Instrumentalśubhrabhānunā śubhrabhānubhyām śubhrabhānubhiḥ
Dativeśubhrabhānave śubhrabhānubhyām śubhrabhānubhyaḥ
Ablativeśubhrabhānoḥ śubhrabhānubhyām śubhrabhānubhyaḥ
Genitiveśubhrabhānoḥ śubhrabhānvoḥ śubhrabhānūnām
Locativeśubhrabhānau śubhrabhānvoḥ śubhrabhānuṣu

Compound śubhrabhānu -

Adverb -śubhrabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria