Declension table of ?śubhrālu

Deva

MasculineSingularDualPlural
Nominativeśubhrāluḥ śubhrālū śubhrālavaḥ
Vocativeśubhrālo śubhrālū śubhrālavaḥ
Accusativeśubhrālum śubhrālū śubhrālūn
Instrumentalśubhrālunā śubhrālubhyām śubhrālubhiḥ
Dativeśubhrālave śubhrālubhyām śubhrālubhyaḥ
Ablativeśubhrāloḥ śubhrālubhyām śubhrālubhyaḥ
Genitiveśubhrāloḥ śubhrālvoḥ śubhrālūnām
Locativeśubhrālau śubhrālvoḥ śubhrāluṣu

Compound śubhrālu -

Adverb -śubhrālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria