Declension table of ?śubhaśīlagaṇi

Deva

MasculineSingularDualPlural
Nominativeśubhaśīlagaṇiḥ śubhaśīlagaṇī śubhaśīlagaṇayaḥ
Vocativeśubhaśīlagaṇe śubhaśīlagaṇī śubhaśīlagaṇayaḥ
Accusativeśubhaśīlagaṇim śubhaśīlagaṇī śubhaśīlagaṇīn
Instrumentalśubhaśīlagaṇinā śubhaśīlagaṇibhyām śubhaśīlagaṇibhiḥ
Dativeśubhaśīlagaṇaye śubhaśīlagaṇibhyām śubhaśīlagaṇibhyaḥ
Ablativeśubhaśīlagaṇeḥ śubhaśīlagaṇibhyām śubhaśīlagaṇibhyaḥ
Genitiveśubhaśīlagaṇeḥ śubhaśīlagaṇyoḥ śubhaśīlagaṇīnām
Locativeśubhaśīlagaṇau śubhaśīlagaṇyoḥ śubhaśīlagaṇiṣu

Compound śubhaśīlagaṇi -

Adverb -śubhaśīlagaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria