Declension table of ?śubhayoga

Deva

MasculineSingularDualPlural
Nominativeśubhayogaḥ śubhayogau śubhayogāḥ
Vocativeśubhayoga śubhayogau śubhayogāḥ
Accusativeśubhayogam śubhayogau śubhayogān
Instrumentalśubhayogena śubhayogābhyām śubhayogaiḥ śubhayogebhiḥ
Dativeśubhayogāya śubhayogābhyām śubhayogebhyaḥ
Ablativeśubhayogāt śubhayogābhyām śubhayogebhyaḥ
Genitiveśubhayogasya śubhayogayoḥ śubhayogānām
Locativeśubhayoge śubhayogayoḥ śubhayogeṣu

Compound śubhayoga -

Adverb -śubhayogam -śubhayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria