Declension table of ?śubhavāsara

Deva

NeuterSingularDualPlural
Nominativeśubhavāsaram śubhavāsare śubhavāsarāṇi
Vocativeśubhavāsara śubhavāsare śubhavāsarāṇi
Accusativeśubhavāsaram śubhavāsare śubhavāsarāṇi
Instrumentalśubhavāsareṇa śubhavāsarābhyām śubhavāsaraiḥ
Dativeśubhavāsarāya śubhavāsarābhyām śubhavāsarebhyaḥ
Ablativeśubhavāsarāt śubhavāsarābhyām śubhavāsarebhyaḥ
Genitiveśubhavāsarasya śubhavāsarayoḥ śubhavāsarāṇām
Locativeśubhavāsare śubhavāsarayoḥ śubhavāsareṣu

Compound śubhavāsara -

Adverb -śubhavāsaram -śubhavāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria