Declension table of ?śubhavārttā

Deva

FeminineSingularDualPlural
Nominativeśubhavārttā śubhavārtte śubhavārttāḥ
Vocativeśubhavārtte śubhavārtte śubhavārttāḥ
Accusativeśubhavārttām śubhavārtte śubhavārttāḥ
Instrumentalśubhavārttayā śubhavārttābhyām śubhavārttābhiḥ
Dativeśubhavārttāyai śubhavārttābhyām śubhavārttābhyaḥ
Ablativeśubhavārttāyāḥ śubhavārttābhyām śubhavārttābhyaḥ
Genitiveśubhavārttāyāḥ śubhavārttayoḥ śubhavārttānām
Locativeśubhavārttāyām śubhavārttayoḥ śubhavārttāsu

Adverb -śubhavārttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria