Declension table of ?śubhaprada

Deva

NeuterSingularDualPlural
Nominativeśubhapradam śubhaprade śubhapradāni
Vocativeśubhaprada śubhaprade śubhapradāni
Accusativeśubhapradam śubhaprade śubhapradāni
Instrumentalśubhapradena śubhapradābhyām śubhapradaiḥ
Dativeśubhapradāya śubhapradābhyām śubhapradebhyaḥ
Ablativeśubhapradāt śubhapradābhyām śubhapradebhyaḥ
Genitiveśubhapradasya śubhapradayoḥ śubhapradānām
Locativeśubhaprade śubhapradayoḥ śubhapradeṣu

Compound śubhaprada -

Adverb -śubhapradam -śubhapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria