Declension table of ?śubhaphalakṛt

Deva

NeuterSingularDualPlural
Nominativeśubhaphalakṛt śubhaphalakṛtī śubhaphalakṛnti
Vocativeśubhaphalakṛt śubhaphalakṛtī śubhaphalakṛnti
Accusativeśubhaphalakṛt śubhaphalakṛtī śubhaphalakṛnti
Instrumentalśubhaphalakṛtā śubhaphalakṛdbhyām śubhaphalakṛdbhiḥ
Dativeśubhaphalakṛte śubhaphalakṛdbhyām śubhaphalakṛdbhyaḥ
Ablativeśubhaphalakṛtaḥ śubhaphalakṛdbhyām śubhaphalakṛdbhyaḥ
Genitiveśubhaphalakṛtaḥ śubhaphalakṛtoḥ śubhaphalakṛtām
Locativeśubhaphalakṛti śubhaphalakṛtoḥ śubhaphalakṛtsu

Compound śubhaphalakṛt -

Adverb -śubhaphalakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria