Declension table of ?śubhaphalakṛt

Deva

MasculineSingularDualPlural
Nominativeśubhaphalakṛt śubhaphalakṛtau śubhaphalakṛtaḥ
Vocativeśubhaphalakṛt śubhaphalakṛtau śubhaphalakṛtaḥ
Accusativeśubhaphalakṛtam śubhaphalakṛtau śubhaphalakṛtaḥ
Instrumentalśubhaphalakṛtā śubhaphalakṛdbhyām śubhaphalakṛdbhiḥ
Dativeśubhaphalakṛte śubhaphalakṛdbhyām śubhaphalakṛdbhyaḥ
Ablativeśubhaphalakṛtaḥ śubhaphalakṛdbhyām śubhaphalakṛdbhyaḥ
Genitiveśubhaphalakṛtaḥ śubhaphalakṛtoḥ śubhaphalakṛtām
Locativeśubhaphalakṛti śubhaphalakṛtoḥ śubhaphalakṛtsu

Compound śubhaphalakṛt -

Adverb -śubhaphalakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria