Declension table of ?śubhakāma

Deva

MasculineSingularDualPlural
Nominativeśubhakāmaḥ śubhakāmau śubhakāmāḥ
Vocativeśubhakāma śubhakāmau śubhakāmāḥ
Accusativeśubhakāmam śubhakāmau śubhakāmān
Instrumentalśubhakāmena śubhakāmābhyām śubhakāmaiḥ śubhakāmebhiḥ
Dativeśubhakāmāya śubhakāmābhyām śubhakāmebhyaḥ
Ablativeśubhakāmāt śubhakāmābhyām śubhakāmebhyaḥ
Genitiveśubhakāmasya śubhakāmayoḥ śubhakāmānām
Locativeśubhakāme śubhakāmayoḥ śubhakāmeṣu

Compound śubhakāma -

Adverb -śubhakāmam -śubhakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria