Declension table of ?śubhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśubhakṣaṇam śubhakṣaṇe śubhakṣaṇāni
Vocativeśubhakṣaṇa śubhakṣaṇe śubhakṣaṇāni
Accusativeśubhakṣaṇam śubhakṣaṇe śubhakṣaṇāni
Instrumentalśubhakṣaṇena śubhakṣaṇābhyām śubhakṣaṇaiḥ
Dativeśubhakṣaṇāya śubhakṣaṇābhyām śubhakṣaṇebhyaḥ
Ablativeśubhakṣaṇāt śubhakṣaṇābhyām śubhakṣaṇebhyaḥ
Genitiveśubhakṣaṇasya śubhakṣaṇayoḥ śubhakṣaṇānām
Locativeśubhakṣaṇe śubhakṣaṇayoḥ śubhakṣaṇeṣu

Compound śubhakṣaṇa -

Adverb -śubhakṣaṇam -śubhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria