Declension table of ?śubhakṛtā

Deva

FeminineSingularDualPlural
Nominativeśubhakṛtā śubhakṛte śubhakṛtāḥ
Vocativeśubhakṛte śubhakṛte śubhakṛtāḥ
Accusativeśubhakṛtām śubhakṛte śubhakṛtāḥ
Instrumentalśubhakṛtayā śubhakṛtābhyām śubhakṛtābhiḥ
Dativeśubhakṛtāyai śubhakṛtābhyām śubhakṛtābhyaḥ
Ablativeśubhakṛtāyāḥ śubhakṛtābhyām śubhakṛtābhyaḥ
Genitiveśubhakṛtāyāḥ śubhakṛtayoḥ śubhakṛtānām
Locativeśubhakṛtāyām śubhakṛtayoḥ śubhakṛtāsu

Adverb -śubhakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria