Declension table of ?śubhagā

Deva

FeminineSingularDualPlural
Nominativeśubhagā śubhage śubhagāḥ
Vocativeśubhage śubhage śubhagāḥ
Accusativeśubhagām śubhage śubhagāḥ
Instrumentalśubhagayā śubhagābhyām śubhagābhiḥ
Dativeśubhagāyai śubhagābhyām śubhagābhyaḥ
Ablativeśubhagāyāḥ śubhagābhyām śubhagābhyaḥ
Genitiveśubhagāyāḥ śubhagayoḥ śubhagānām
Locativeśubhagāyām śubhagayoḥ śubhagāsu

Adverb -śubhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria