Declension table of ?śubhadhāraṇa

Deva

MasculineSingularDualPlural
Nominativeśubhadhāraṇaḥ śubhadhāraṇau śubhadhāraṇāḥ
Vocativeśubhadhāraṇa śubhadhāraṇau śubhadhāraṇāḥ
Accusativeśubhadhāraṇam śubhadhāraṇau śubhadhāraṇān
Instrumentalśubhadhāraṇena śubhadhāraṇābhyām śubhadhāraṇaiḥ śubhadhāraṇebhiḥ
Dativeśubhadhāraṇāya śubhadhāraṇābhyām śubhadhāraṇebhyaḥ
Ablativeśubhadhāraṇāt śubhadhāraṇābhyām śubhadhāraṇebhyaḥ
Genitiveśubhadhāraṇasya śubhadhāraṇayoḥ śubhadhāraṇānām
Locativeśubhadhāraṇe śubhadhāraṇayoḥ śubhadhāraṇeṣu

Compound śubhadhāraṇa -

Adverb -śubhadhāraṇam -śubhadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria