Declension table of ?śubhadatta

Deva

MasculineSingularDualPlural
Nominativeśubhadattaḥ śubhadattau śubhadattāḥ
Vocativeśubhadatta śubhadattau śubhadattāḥ
Accusativeśubhadattam śubhadattau śubhadattān
Instrumentalśubhadattena śubhadattābhyām śubhadattaiḥ śubhadattebhiḥ
Dativeśubhadattāya śubhadattābhyām śubhadattebhyaḥ
Ablativeśubhadattāt śubhadattābhyām śubhadattebhyaḥ
Genitiveśubhadattasya śubhadattayoḥ śubhadattānām
Locativeśubhadatte śubhadattayoḥ śubhadatteṣu

Compound śubhadatta -

Adverb -śubhadattam -śubhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria