Declension table of ?śubhadāyin

Deva

MasculineSingularDualPlural
Nominativeśubhadāyī śubhadāyinau śubhadāyinaḥ
Vocativeśubhadāyin śubhadāyinau śubhadāyinaḥ
Accusativeśubhadāyinam śubhadāyinau śubhadāyinaḥ
Instrumentalśubhadāyinā śubhadāyibhyām śubhadāyibhiḥ
Dativeśubhadāyine śubhadāyibhyām śubhadāyibhyaḥ
Ablativeśubhadāyinaḥ śubhadāyibhyām śubhadāyibhyaḥ
Genitiveśubhadāyinaḥ śubhadāyinoḥ śubhadāyinām
Locativeśubhadāyini śubhadāyinoḥ śubhadāyiṣu

Compound śubhadāyi -

Adverb -śubhadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria