Declension table of ?śubhāśubhaprakaraṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativeśubhāśubhaprakaraṇaṭīkā śubhāśubhaprakaraṇaṭīke śubhāśubhaprakaraṇaṭīkāḥ
Vocativeśubhāśubhaprakaraṇaṭīke śubhāśubhaprakaraṇaṭīke śubhāśubhaprakaraṇaṭīkāḥ
Accusativeśubhāśubhaprakaraṇaṭīkām śubhāśubhaprakaraṇaṭīke śubhāśubhaprakaraṇaṭīkāḥ
Instrumentalśubhāśubhaprakaraṇaṭīkayā śubhāśubhaprakaraṇaṭīkābhyām śubhāśubhaprakaraṇaṭīkābhiḥ
Dativeśubhāśubhaprakaraṇaṭīkāyai śubhāśubhaprakaraṇaṭīkābhyām śubhāśubhaprakaraṇaṭīkābhyaḥ
Ablativeśubhāśubhaprakaraṇaṭīkāyāḥ śubhāśubhaprakaraṇaṭīkābhyām śubhāśubhaprakaraṇaṭīkābhyaḥ
Genitiveśubhāśubhaprakaraṇaṭīkāyāḥ śubhāśubhaprakaraṇaṭīkayoḥ śubhāśubhaprakaraṇaṭīkānām
Locativeśubhāśubhaprakaraṇaṭīkāyām śubhāśubhaprakaraṇaṭīkayoḥ śubhāśubhaprakaraṇaṭīkāsu

Adverb -śubhāśubhaprakaraṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria