Declension table of ?śubhāśubhaphalā

Deva

FeminineSingularDualPlural
Nominativeśubhāśubhaphalā śubhāśubhaphale śubhāśubhaphalāḥ
Vocativeśubhāśubhaphale śubhāśubhaphale śubhāśubhaphalāḥ
Accusativeśubhāśubhaphalām śubhāśubhaphale śubhāśubhaphalāḥ
Instrumentalśubhāśubhaphalayā śubhāśubhaphalābhyām śubhāśubhaphalābhiḥ
Dativeśubhāśubhaphalāyai śubhāśubhaphalābhyām śubhāśubhaphalābhyaḥ
Ablativeśubhāśubhaphalāyāḥ śubhāśubhaphalābhyām śubhāśubhaphalābhyaḥ
Genitiveśubhāśubhaphalāyāḥ śubhāśubhaphalayoḥ śubhāśubhaphalānām
Locativeśubhāśubhaphalāyām śubhāśubhaphalayoḥ śubhāśubhaphalāsu

Adverb -śubhāśubhaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria