Declension table of ?śubhāśubhaphala

Deva

NeuterSingularDualPlural
Nominativeśubhāśubhaphalam śubhāśubhaphale śubhāśubhaphalāni
Vocativeśubhāśubhaphala śubhāśubhaphale śubhāśubhaphalāni
Accusativeśubhāśubhaphalam śubhāśubhaphale śubhāśubhaphalāni
Instrumentalśubhāśubhaphalena śubhāśubhaphalābhyām śubhāśubhaphalaiḥ
Dativeśubhāśubhaphalāya śubhāśubhaphalābhyām śubhāśubhaphalebhyaḥ
Ablativeśubhāśubhaphalāt śubhāśubhaphalābhyām śubhāśubhaphalebhyaḥ
Genitiveśubhāśubhaphalasya śubhāśubhaphalayoḥ śubhāśubhaphalānām
Locativeśubhāśubhaphale śubhāśubhaphalayoḥ śubhāśubhaphaleṣu

Compound śubhāśubhaphala -

Adverb -śubhāśubhaphalam -śubhāśubhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria