Declension table of ?śubhāśubhā

Deva

FeminineSingularDualPlural
Nominativeśubhāśubhā śubhāśubhe śubhāśubhāḥ
Vocativeśubhāśubhe śubhāśubhe śubhāśubhāḥ
Accusativeśubhāśubhām śubhāśubhe śubhāśubhāḥ
Instrumentalśubhāśubhayā śubhāśubhābhyām śubhāśubhābhiḥ
Dativeśubhāśubhāyai śubhāśubhābhyām śubhāśubhābhyaḥ
Ablativeśubhāśubhāyāḥ śubhāśubhābhyām śubhāśubhābhyaḥ
Genitiveśubhāśubhāyāḥ śubhāśubhayoḥ śubhāśubhānām
Locativeśubhāśubhāyām śubhāśubhayoḥ śubhāśubhāsu

Adverb -śubhāśubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria