Declension table of ?śubhāvaha

Deva

MasculineSingularDualPlural
Nominativeśubhāvahaḥ śubhāvahau śubhāvahāḥ
Vocativeśubhāvaha śubhāvahau śubhāvahāḥ
Accusativeśubhāvaham śubhāvahau śubhāvahān
Instrumentalśubhāvahena śubhāvahābhyām śubhāvahaiḥ śubhāvahebhiḥ
Dativeśubhāvahāya śubhāvahābhyām śubhāvahebhyaḥ
Ablativeśubhāvahāt śubhāvahābhyām śubhāvahebhyaḥ
Genitiveśubhāvahasya śubhāvahayoḥ śubhāvahānām
Locativeśubhāvahe śubhāvahayoḥ śubhāvaheṣu

Compound śubhāvaha -

Adverb -śubhāvaham -śubhāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria