Declension table of ?śubhānvitā

Deva

FeminineSingularDualPlural
Nominativeśubhānvitā śubhānvite śubhānvitāḥ
Vocativeśubhānvite śubhānvite śubhānvitāḥ
Accusativeśubhānvitām śubhānvite śubhānvitāḥ
Instrumentalśubhānvitayā śubhānvitābhyām śubhānvitābhiḥ
Dativeśubhānvitāyai śubhānvitābhyām śubhānvitābhyaḥ
Ablativeśubhānvitāyāḥ śubhānvitābhyām śubhānvitābhyaḥ
Genitiveśubhānvitāyāḥ śubhānvitayoḥ śubhānvitānām
Locativeśubhānvitāyām śubhānvitayoḥ śubhānvitāsu

Adverb -śubhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria