Declension table of ?śubhāna

Deva

NeuterSingularDualPlural
Nominativeśubhānam śubhāne śubhānāni
Vocativeśubhāna śubhāne śubhānāni
Accusativeśubhānam śubhāne śubhānāni
Instrumentalśubhānena śubhānābhyām śubhānaiḥ
Dativeśubhānāya śubhānābhyām śubhānebhyaḥ
Ablativeśubhānāt śubhānābhyām śubhānebhyaḥ
Genitiveśubhānasya śubhānayoḥ śubhānānām
Locativeśubhāne śubhānayoḥ śubhāneṣu

Compound śubhāna -

Adverb -śubhānam -śubhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria