Declension table of ?śubhāṅgada

Deva

MasculineSingularDualPlural
Nominativeśubhāṅgadaḥ śubhāṅgadau śubhāṅgadāḥ
Vocativeśubhāṅgada śubhāṅgadau śubhāṅgadāḥ
Accusativeśubhāṅgadam śubhāṅgadau śubhāṅgadān
Instrumentalśubhāṅgadena śubhāṅgadābhyām śubhāṅgadaiḥ śubhāṅgadebhiḥ
Dativeśubhāṅgadāya śubhāṅgadābhyām śubhāṅgadebhyaḥ
Ablativeśubhāṅgadāt śubhāṅgadābhyām śubhāṅgadebhyaḥ
Genitiveśubhāṅgadasya śubhāṅgadayoḥ śubhāṅgadānām
Locativeśubhāṅgade śubhāṅgadayoḥ śubhāṅgadeṣu

Compound śubhāṅgada -

Adverb -śubhāṅgadam -śubhāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria