Declension table of ?śubhāṅgā

Deva

FeminineSingularDualPlural
Nominativeśubhāṅgā śubhāṅge śubhāṅgāḥ
Vocativeśubhāṅge śubhāṅge śubhāṅgāḥ
Accusativeśubhāṅgām śubhāṅge śubhāṅgāḥ
Instrumentalśubhāṅgayā śubhāṅgābhyām śubhāṅgābhiḥ
Dativeśubhāṅgāyai śubhāṅgābhyām śubhāṅgābhyaḥ
Ablativeśubhāṅgāyāḥ śubhāṅgābhyām śubhāṅgābhyaḥ
Genitiveśubhāṅgāyāḥ śubhāṅgayoḥ śubhāṅgānām
Locativeśubhāṅgāyām śubhāṅgayoḥ śubhāṅgāsu

Adverb -śubhāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria