Declension table of ?śubhācāra

Deva

NeuterSingularDualPlural
Nominativeśubhācāram śubhācāre śubhācārāṇi
Vocativeśubhācāra śubhācāre śubhācārāṇi
Accusativeśubhācāram śubhācāre śubhācārāṇi
Instrumentalśubhācāreṇa śubhācārābhyām śubhācāraiḥ
Dativeśubhācārāya śubhācārābhyām śubhācārebhyaḥ
Ablativeśubhācārāt śubhācārābhyām śubhācārebhyaḥ
Genitiveśubhācārasya śubhācārayoḥ śubhācārāṇām
Locativeśubhācāre śubhācārayoḥ śubhācāreṣu

Compound śubhācāra -

Adverb -śubhācāram -śubhācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria