Declension table of śubhaṃyu

Deva

MasculineSingularDualPlural
Nominativeśubhaṃyuḥ śubhaṃyū śubhaṃyavaḥ
Vocativeśubhaṃyo śubhaṃyū śubhaṃyavaḥ
Accusativeśubhaṃyum śubhaṃyū śubhaṃyūn
Instrumentalśubhaṃyunā śubhaṃyubhyām śubhaṃyubhiḥ
Dativeśubhaṃyave śubhaṃyubhyām śubhaṃyubhyaḥ
Ablativeśubhaṃyoḥ śubhaṃyubhyām śubhaṃyubhyaḥ
Genitiveśubhaṃyoḥ śubhaṃyvoḥ śubhaṃyūnām
Locativeśubhaṃyau śubhaṃyvoḥ śubhaṃyuṣu

Compound śubhaṃyu -

Adverb -śubhaṃyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria