Declension table of ?śubhaṅkara

Deva

MasculineSingularDualPlural
Nominativeśubhaṅkaraḥ śubhaṅkarau śubhaṅkarāḥ
Vocativeśubhaṅkara śubhaṅkarau śubhaṅkarāḥ
Accusativeśubhaṅkaram śubhaṅkarau śubhaṅkarān
Instrumentalśubhaṅkareṇa śubhaṅkarābhyām śubhaṅkaraiḥ śubhaṅkarebhiḥ
Dativeśubhaṅkarāya śubhaṅkarābhyām śubhaṅkarebhyaḥ
Ablativeśubhaṅkarāt śubhaṅkarābhyām śubhaṅkarebhyaḥ
Genitiveśubhaṅkarasya śubhaṅkarayoḥ śubhaṅkarāṇām
Locativeśubhaṅkare śubhaṅkarayoḥ śubhaṅkareṣu

Compound śubhaṅkara -

Adverb -śubhaṅkaram -śubhaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria