Declension table of ?śuṣmada

Deva

NeuterSingularDualPlural
Nominativeśuṣmadam śuṣmade śuṣmadāni
Vocativeśuṣmada śuṣmade śuṣmadāni
Accusativeśuṣmadam śuṣmade śuṣmadāni
Instrumentalśuṣmadena śuṣmadābhyām śuṣmadaiḥ
Dativeśuṣmadāya śuṣmadābhyām śuṣmadebhyaḥ
Ablativeśuṣmadāt śuṣmadābhyām śuṣmadebhyaḥ
Genitiveśuṣmadasya śuṣmadayoḥ śuṣmadānām
Locativeśuṣmade śuṣmadayoḥ śuṣmadeṣu

Compound śuṣmada -

Adverb -śuṣmadam -śuṣmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria