Declension table of ?śuṣkavigraha

Deva

MasculineSingularDualPlural
Nominativeśuṣkavigrahaḥ śuṣkavigrahau śuṣkavigrahāḥ
Vocativeśuṣkavigraha śuṣkavigrahau śuṣkavigrahāḥ
Accusativeśuṣkavigraham śuṣkavigrahau śuṣkavigrahān
Instrumentalśuṣkavigraheṇa śuṣkavigrahābhyām śuṣkavigrahaiḥ śuṣkavigrahebhiḥ
Dativeśuṣkavigrahāya śuṣkavigrahābhyām śuṣkavigrahebhyaḥ
Ablativeśuṣkavigrahāt śuṣkavigrahābhyām śuṣkavigrahebhyaḥ
Genitiveśuṣkavigrahasya śuṣkavigrahayoḥ śuṣkavigrahāṇām
Locativeśuṣkavigrahe śuṣkavigrahayoḥ śuṣkavigraheṣu

Compound śuṣkavigraha -

Adverb -śuṣkavigraham -śuṣkavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria