Declension table of ?śuṣkala

Deva

MasculineSingularDualPlural
Nominativeśuṣkalaḥ śuṣkalau śuṣkalāḥ
Vocativeśuṣkala śuṣkalau śuṣkalāḥ
Accusativeśuṣkalam śuṣkalau śuṣkalān
Instrumentalśuṣkalena śuṣkalābhyām śuṣkalaiḥ śuṣkalebhiḥ
Dativeśuṣkalāya śuṣkalābhyām śuṣkalebhyaḥ
Ablativeśuṣkalāt śuṣkalābhyām śuṣkalebhyaḥ
Genitiveśuṣkalasya śuṣkalayoḥ śuṣkalānām
Locativeśuṣkale śuṣkalayoḥ śuṣkaleṣu

Compound śuṣkala -

Adverb -śuṣkalam -śuṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria