Declension table of ?śuṣkakaṇṭha

Deva

NeuterSingularDualPlural
Nominativeśuṣkakaṇṭham śuṣkakaṇṭhe śuṣkakaṇṭhāni
Vocativeśuṣkakaṇṭha śuṣkakaṇṭhe śuṣkakaṇṭhāni
Accusativeśuṣkakaṇṭham śuṣkakaṇṭhe śuṣkakaṇṭhāni
Instrumentalśuṣkakaṇṭhena śuṣkakaṇṭhābhyām śuṣkakaṇṭhaiḥ
Dativeśuṣkakaṇṭhāya śuṣkakaṇṭhābhyām śuṣkakaṇṭhebhyaḥ
Ablativeśuṣkakaṇṭhāt śuṣkakaṇṭhābhyām śuṣkakaṇṭhebhyaḥ
Genitiveśuṣkakaṇṭhasya śuṣkakaṇṭhayoḥ śuṣkakaṇṭhānām
Locativeśuṣkakaṇṭhe śuṣkakaṇṭhayoḥ śuṣkakaṇṭheṣu

Compound śuṣkakaṇṭha -

Adverb -śuṣkakaṇṭham -śuṣkakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria