Declension table of ?śuṣkadṛti

Deva

FeminineSingularDualPlural
Nominativeśuṣkadṛtiḥ śuṣkadṛtī śuṣkadṛtayaḥ
Vocativeśuṣkadṛte śuṣkadṛtī śuṣkadṛtayaḥ
Accusativeśuṣkadṛtim śuṣkadṛtī śuṣkadṛtīḥ
Instrumentalśuṣkadṛtyā śuṣkadṛtibhyām śuṣkadṛtibhiḥ
Dativeśuṣkadṛtyai śuṣkadṛtaye śuṣkadṛtibhyām śuṣkadṛtibhyaḥ
Ablativeśuṣkadṛtyāḥ śuṣkadṛteḥ śuṣkadṛtibhyām śuṣkadṛtibhyaḥ
Genitiveśuṣkadṛtyāḥ śuṣkadṛteḥ śuṣkadṛtyoḥ śuṣkadṛtīnām
Locativeśuṣkadṛtyām śuṣkadṛtau śuṣkadṛtyoḥ śuṣkadṛtiṣu

Compound śuṣkadṛti -

Adverb -śuṣkadṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria