Declension table of ?śuṣkāsyā

Deva

FeminineSingularDualPlural
Nominativeśuṣkāsyā śuṣkāsye śuṣkāsyāḥ
Vocativeśuṣkāsye śuṣkāsye śuṣkāsyāḥ
Accusativeśuṣkāsyām śuṣkāsye śuṣkāsyāḥ
Instrumentalśuṣkāsyayā śuṣkāsyābhyām śuṣkāsyābhiḥ
Dativeśuṣkāsyāyai śuṣkāsyābhyām śuṣkāsyābhyaḥ
Ablativeśuṣkāsyāyāḥ śuṣkāsyābhyām śuṣkāsyābhyaḥ
Genitiveśuṣkāsyāyāḥ śuṣkāsyayoḥ śuṣkāsyānām
Locativeśuṣkāsyāyām śuṣkāsyayoḥ śuṣkāsyāsu

Adverb -śuṣkāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria