Declension table of ?śuṣkāsthi

Deva

NeuterSingularDualPlural
Nominativeśuṣkāsthi śuṣkāsthinī śuṣkāsthīni
Vocativeśuṣkāsthi śuṣkāsthinī śuṣkāsthīni
Accusativeśuṣkāsthi śuṣkāsthinī śuṣkāsthīni
Instrumentalśuṣkāsthinā śuṣkāsthibhyām śuṣkāsthibhiḥ
Dativeśuṣkāsthine śuṣkāsthibhyām śuṣkāsthibhyaḥ
Ablativeśuṣkāsthinaḥ śuṣkāsthibhyām śuṣkāsthibhyaḥ
Genitiveśuṣkāsthinaḥ śuṣkāsthinoḥ śuṣkāsthīnām
Locativeśuṣkāsthini śuṣkāsthinoḥ śuṣkāsthiṣu

Compound śuṣkāsthi -

Adverb -śuṣkāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria