Declension table of ?śuṣkāgra

Deva

NeuterSingularDualPlural
Nominativeśuṣkāgram śuṣkāgre śuṣkāgrāṇi
Vocativeśuṣkāgra śuṣkāgre śuṣkāgrāṇi
Accusativeśuṣkāgram śuṣkāgre śuṣkāgrāṇi
Instrumentalśuṣkāgreṇa śuṣkāgrābhyām śuṣkāgraiḥ
Dativeśuṣkāgrāya śuṣkāgrābhyām śuṣkāgrebhyaḥ
Ablativeśuṣkāgrāt śuṣkāgrābhyām śuṣkāgrebhyaḥ
Genitiveśuṣkāgrasya śuṣkāgrayoḥ śuṣkāgrāṇām
Locativeśuṣkāgre śuṣkāgrayoḥ śuṣkāgreṣu

Compound śuṣkāgra -

Adverb -śuṣkāgram -śuṣkāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria