Declension table of ?śuṣa

Deva

MasculineSingularDualPlural
Nominativeśuṣaḥ śuṣau śuṣāḥ
Vocativeśuṣa śuṣau śuṣāḥ
Accusativeśuṣam śuṣau śuṣān
Instrumentalśuṣeṇa śuṣābhyām śuṣaiḥ śuṣebhiḥ
Dativeśuṣāya śuṣābhyām śuṣebhyaḥ
Ablativeśuṣāt śuṣābhyām śuṣebhyaḥ
Genitiveśuṣasya śuṣayoḥ śuṣāṇām
Locativeśuṣe śuṣayoḥ śuṣeṣu

Compound śuṣa -

Adverb -śuṣam -śuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria