Declension table of ?śuṇṭha

Deva

NeuterSingularDualPlural
Nominativeśuṇṭham śuṇṭhe śuṇṭhāni
Vocativeśuṇṭha śuṇṭhe śuṇṭhāni
Accusativeśuṇṭham śuṇṭhe śuṇṭhāni
Instrumentalśuṇṭhena śuṇṭhābhyām śuṇṭhaiḥ
Dativeśuṇṭhāya śuṇṭhābhyām śuṇṭhebhyaḥ
Ablativeśuṇṭhāt śuṇṭhābhyām śuṇṭhebhyaḥ
Genitiveśuṇṭhasya śuṇṭhayoḥ śuṇṭhānām
Locativeśuṇṭhe śuṇṭhayoḥ śuṇṭheṣu

Compound śuṇṭha -

Adverb -śuṇṭham -śuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria