Declension table of ?śuṇḍhi

Deva

MasculineSingularDualPlural
Nominativeśuṇḍhiḥ śuṇḍhī śuṇḍhayaḥ
Vocativeśuṇḍhe śuṇḍhī śuṇḍhayaḥ
Accusativeśuṇḍhim śuṇḍhī śuṇḍhīn
Instrumentalśuṇḍhinā śuṇḍhibhyām śuṇḍhibhiḥ
Dativeśuṇḍhaye śuṇḍhibhyām śuṇḍhibhyaḥ
Ablativeśuṇḍheḥ śuṇḍhibhyām śuṇḍhibhyaḥ
Genitiveśuṇḍheḥ śuṇḍhyoḥ śuṇḍhīnām
Locativeśuṇḍhau śuṇḍhyoḥ śuṇḍhiṣu

Compound śuṇḍhi -

Adverb -śuṇḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria