Declension table of ?śuṇḍārocanikā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍārocanikā śuṇḍārocanike śuṇḍārocanikāḥ
Vocativeśuṇḍārocanike śuṇḍārocanike śuṇḍārocanikāḥ
Accusativeśuṇḍārocanikām śuṇḍārocanike śuṇḍārocanikāḥ
Instrumentalśuṇḍārocanikayā śuṇḍārocanikābhyām śuṇḍārocanikābhiḥ
Dativeśuṇḍārocanikāyai śuṇḍārocanikābhyām śuṇḍārocanikābhyaḥ
Ablativeśuṇḍārocanikāyāḥ śuṇḍārocanikābhyām śuṇḍārocanikābhyaḥ
Genitiveśuṇḍārocanikāyāḥ śuṇḍārocanikayoḥ śuṇḍārocanikānām
Locativeśuṇḍārocanikāyām śuṇḍārocanikayoḥ śuṇḍārocanikāsu

Adverb -śuṇḍārocanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria