Declension table of ?śrutyuditā

Deva

FeminineSingularDualPlural
Nominativeśrutyuditā śrutyudite śrutyuditāḥ
Vocativeśrutyudite śrutyudite śrutyuditāḥ
Accusativeśrutyuditām śrutyudite śrutyuditāḥ
Instrumentalśrutyuditayā śrutyuditābhyām śrutyuditābhiḥ
Dativeśrutyuditāyai śrutyuditābhyām śrutyuditābhyaḥ
Ablativeśrutyuditāyāḥ śrutyuditābhyām śrutyuditābhyaḥ
Genitiveśrutyuditāyāḥ śrutyuditayoḥ śrutyuditānām
Locativeśrutyuditāyām śrutyuditayoḥ śrutyuditāsu

Adverb -śrutyuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria