Declension table of ?śrutivedha

Deva

MasculineSingularDualPlural
Nominativeśrutivedhaḥ śrutivedhau śrutivedhāḥ
Vocativeśrutivedha śrutivedhau śrutivedhāḥ
Accusativeśrutivedham śrutivedhau śrutivedhān
Instrumentalśrutivedhena śrutivedhābhyām śrutivedhaiḥ śrutivedhebhiḥ
Dativeśrutivedhāya śrutivedhābhyām śrutivedhebhyaḥ
Ablativeśrutivedhāt śrutivedhābhyām śrutivedhebhyaḥ
Genitiveśrutivedhasya śrutivedhayoḥ śrutivedhānām
Locativeśrutivedhe śrutivedhayoḥ śrutivedheṣu

Compound śrutivedha -

Adverb -śrutivedham -śrutivedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria