Declension table of ?śrutismṛtyuditā

Deva

FeminineSingularDualPlural
Nominativeśrutismṛtyuditā śrutismṛtyudite śrutismṛtyuditāḥ
Vocativeśrutismṛtyudite śrutismṛtyudite śrutismṛtyuditāḥ
Accusativeśrutismṛtyuditām śrutismṛtyudite śrutismṛtyuditāḥ
Instrumentalśrutismṛtyuditayā śrutismṛtyuditābhyām śrutismṛtyuditābhiḥ
Dativeśrutismṛtyuditāyai śrutismṛtyuditābhyām śrutismṛtyuditābhyaḥ
Ablativeśrutismṛtyuditāyāḥ śrutismṛtyuditābhyām śrutismṛtyuditābhyaḥ
Genitiveśrutismṛtyuditāyāḥ śrutismṛtyuditayoḥ śrutismṛtyuditānām
Locativeśrutismṛtyuditāyām śrutismṛtyuditayoḥ śrutismṛtyuditāsu

Adverb -śrutismṛtyuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria