Declension table of ?śrutipathagata

Deva

NeuterSingularDualPlural
Nominativeśrutipathagatam śrutipathagate śrutipathagatāni
Vocativeśrutipathagata śrutipathagate śrutipathagatāni
Accusativeśrutipathagatam śrutipathagate śrutipathagatāni
Instrumentalśrutipathagatena śrutipathagatābhyām śrutipathagataiḥ
Dativeśrutipathagatāya śrutipathagatābhyām śrutipathagatebhyaḥ
Ablativeśrutipathagatāt śrutipathagatābhyām śrutipathagatebhyaḥ
Genitiveśrutipathagatasya śrutipathagatayoḥ śrutipathagatānām
Locativeśrutipathagate śrutipathagatayoḥ śrutipathagateṣu

Compound śrutipathagata -

Adverb -śrutipathagatam -śrutipathagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria