Declension table of ?śrutipathāyātā

Deva

FeminineSingularDualPlural
Nominativeśrutipathāyātā śrutipathāyāte śrutipathāyātāḥ
Vocativeśrutipathāyāte śrutipathāyāte śrutipathāyātāḥ
Accusativeśrutipathāyātām śrutipathāyāte śrutipathāyātāḥ
Instrumentalśrutipathāyātayā śrutipathāyātābhyām śrutipathāyātābhiḥ
Dativeśrutipathāyātāyai śrutipathāyātābhyām śrutipathāyātābhyaḥ
Ablativeśrutipathāyātāyāḥ śrutipathāyātābhyām śrutipathāyātābhyaḥ
Genitiveśrutipathāyātāyāḥ śrutipathāyātayoḥ śrutipathāyātānām
Locativeśrutipathāyātāyām śrutipathāyātayoḥ śrutipathāyātāsu

Adverb -śrutipathāyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria