Declension table of ?śrutimatānumāna

Deva

NeuterSingularDualPlural
Nominativeśrutimatānumānam śrutimatānumāne śrutimatānumānāni
Vocativeśrutimatānumāna śrutimatānumāne śrutimatānumānāni
Accusativeśrutimatānumānam śrutimatānumāne śrutimatānumānāni
Instrumentalśrutimatānumānena śrutimatānumānābhyām śrutimatānumānaiḥ
Dativeśrutimatānumānāya śrutimatānumānābhyām śrutimatānumānebhyaḥ
Ablativeśrutimatānumānāt śrutimatānumānābhyām śrutimatānumānebhyaḥ
Genitiveśrutimatānumānasya śrutimatānumānayoḥ śrutimatānumānānām
Locativeśrutimatānumāne śrutimatānumānayoḥ śrutimatānumāneṣu

Compound śrutimatānumāna -

Adverb -śrutimatānumānam -śrutimatānumānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria