Declension table of ?śrutimahat

Deva

MasculineSingularDualPlural
Nominativeśrutimahān śrutimahāntau śrutimahāntaḥ
Vocativeśrutimahān śrutimahāntau śrutimahāntaḥ
Accusativeśrutimahāntam śrutimahāntau śrutimahataḥ
Instrumentalśrutimahatā śrutimahadbhyām śrutimahadbhiḥ
Dativeśrutimahate śrutimahadbhyām śrutimahadbhyaḥ
Ablativeśrutimahataḥ śrutimahadbhyām śrutimahadbhyaḥ
Genitiveśrutimahataḥ śrutimahatoḥ śrutimahatām
Locativeśrutimahati śrutimahatoḥ śrutimahatsu

Compound mahat - śrutimahā -

Adverb -śrutimahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria