Declension table of ?śrutimārga

Deva

MasculineSingularDualPlural
Nominativeśrutimārgaḥ śrutimārgau śrutimārgāḥ
Vocativeśrutimārga śrutimārgau śrutimārgāḥ
Accusativeśrutimārgam śrutimārgau śrutimārgān
Instrumentalśrutimārgeṇa śrutimārgābhyām śrutimārgaiḥ śrutimārgebhiḥ
Dativeśrutimārgāya śrutimārgābhyām śrutimārgebhyaḥ
Ablativeśrutimārgāt śrutimārgābhyām śrutimārgebhyaḥ
Genitiveśrutimārgasya śrutimārgayoḥ śrutimārgāṇām
Locativeśrutimārge śrutimārgayoḥ śrutimārgeṣu

Compound śrutimārga -

Adverb -śrutimārgam -śrutimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria